A 489-30 Hanūmatstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 489/30
Title: Hanūmatstotra
Dimensions: 21.5 x 9.8 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/467
Remarks:
Reel No. A 489-30
Inventory No.: 23085
Reel No.: A 489/30
Title Hanūmatstotra
Subject Stotra
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State complete
Size 21.5 x 9.8 cm
Folios 1
Lines per Folio 9
Foliation
Illustrations
King
Place of Deposit NAK
Accession No. 3/467
Manuscript Features
Excerpts
«Complete transcript:»
śrīḥ || || [[udyadādityasasaṃkāśam udārabhujavikramaṃ ||
kaṃdarppakoṭilāvaṇyaṃ sa[r]vavidyāviśāradaṃ || 1 ||
śrīrāmahṛdayānandabaktakalpamahīrūham || oṃ ||]]
hanumānañjanīsūnur vāyuputro mahābalaḥ ||
rāmeṣṭaḥphālgunasakhaḥ piṃgākṣo [ʼ]mitavikramaḥ || 1 ||
udadhikraṇaś caiva śītāśokavināśanaṃ ||
lakṣmaṇaprāṇadātā ca daśagrīvasya darpahā || 2 ||
dvādaśaitāni nāmāni kapīndrasya mahātmanaḥ ||
svāpakāle paṭhen nityaṃ yātrākāle viśeṣataḥ || 3 ||
bhayāni tasya naśyanti satyaṃ satyaṃ vadāmy aham ||
buddhir balaṃ yaśo dhairyaṃ nirbhayatvam arogitā || 4 ||
ajāḍyaṃ vākpaṭutvaṃ ca hanumatsmaraṇād bhavet ||
manojavaṃ mārutatulyavegaṃ
jitendriyaṃ buddhimatāṃ variṣṭham || 5 ||
vātātmajaṃ vānarayūthamukhyaṃ
śrīrāmadūtaṃ śirasā namāmi ||
añjanānandanaṃ vīraṃ jānakīśokanāśanam || 6 ||
kapīśam akṣahantāraṃ vande laṃkābhayaṃkaraṃ ||
goṣpadīkṛtavārīśaṃ maśakīkṛtarākṣasam || 7 ||
rāmāyaṇamahāmālāratnaṃ vaṃde [ʼ]nilātmajam || 8 ||
yatra yatra ragunāthakīrtaṃ tatra tatra kṛtamastakāñjaliṃ ||
vāṣpabhārabharitoruvakṣasaṃ mārutiṃ namata rākṣasāntakam || 9 || ||
iti hanumatstotraṃ samāptaṃ śubham || || (fol. 1v1–9)
Microfilm Details
Reel No. A 489/30
Date of Filming 28-02-1973
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 11-05-2009
Bibliography