A 489-30 Hanūmatstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/30
Title: Hanūmatstotra
Dimensions: 21.5 x 9.8 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/467
Remarks:


Reel No. A 489-30

Inventory No.: 23085

Reel No.: A 489/30

Title Hanūmatstotra

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 21.5 x 9.8 cm

Folios 1

Lines per Folio 9

Foliation

Illustrations

King

Place of Deposit NAK

Accession No. 3/467

Manuscript Features

Excerpts

«Complete transcript:»

śrīḥ || || [[udyadādityasasaṃkāśam udārabhujavikramaṃ ||

kaṃdarppakoṭilāvaṇyaṃ sa[r]vavidyāviśāradaṃ || 1 ||

śrīrāmahṛdayānandabaktakalpamahīrūham || oṃ ||]]

hanumānañjanīsūnur vāyuputro mahābalaḥ ||

rāmeṣṭaḥphālgunasakhaḥ piṃgākṣo [ʼ]mitavikramaḥ || 1 ||

udadhikraṇaś caiva śītāśokavināśanaṃ ||

lakṣmaṇaprāṇadātā ca daśagrīvasya darpahā || 2 ||

dvādaśaitāni nāmāni kapīndrasya mahātmanaḥ ||

svāpakāle paṭhen nityaṃ yātrākāle viśeṣataḥ || 3 ||

bhayāni tasya naśyanti satyaṃ satyaṃ vadāmy aham ||

buddhir balaṃ yaśo dhairyaṃ nirbhayatvam arogitā || 4 ||

ajāḍyaṃ vākpaṭutvaṃ ca hanumatsmaraṇād bhavet ||

manojavaṃ mārutatulyavegaṃ

jitendriyaṃ buddhimatāṃ variṣṭham || 5 ||

vātātmajaṃ vānarayūthamukhyaṃ

śrīrāmadūtaṃ śirasā namāmi ||

añjanānandanaṃ vīraṃ jānakīśokanāśanam || 6 ||

kapīśam akṣahantāraṃ vande laṃkābhayaṃkaraṃ ||

goṣpadīkṛtavārīśaṃ maśakīkṛtarākṣasam || 7 ||

rāmāyaṇamahāmālāratnaṃ vaṃde [ʼ]nilātmajam || 8 ||

yatra yatra ragunāthakīrtaṃ tatra tatra kṛtamastakāñjaliṃ ||

vāṣpabhārabharitoruvakṣasaṃ mārutiṃ namata rākṣasāntakam || 9 || ||

iti hanumatstotraṃ samāptaṃ śubham || || (fol. 1v1–9)

Microfilm Details

Reel No. A 489/30

Date of Filming 28-02-1973

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 11-05-2009

Bibliography